Declension table of ?sūciroman

Deva

MasculineSingularDualPlural
Nominativesūciromā sūciromāṇau sūciromāṇaḥ
Vocativesūciroman sūciromāṇau sūciromāṇaḥ
Accusativesūciromāṇam sūciromāṇau sūciromṇaḥ
Instrumentalsūciromṇā sūciromabhyām sūciromabhiḥ
Dativesūciromṇe sūciromabhyām sūciromabhyaḥ
Ablativesūciromṇaḥ sūciromabhyām sūciromabhyaḥ
Genitivesūciromṇaḥ sūciromṇoḥ sūciromṇām
Locativesūciromṇi sūciromaṇi sūciromṇoḥ sūciromasu

Compound sūciroma -

Adverb -sūciromam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria