Declension table of ?sūcipuṣpa

Deva

MasculineSingularDualPlural
Nominativesūcipuṣpaḥ sūcipuṣpau sūcipuṣpāḥ
Vocativesūcipuṣpa sūcipuṣpau sūcipuṣpāḥ
Accusativesūcipuṣpam sūcipuṣpau sūcipuṣpān
Instrumentalsūcipuṣpeṇa sūcipuṣpābhyām sūcipuṣpaiḥ sūcipuṣpebhiḥ
Dativesūcipuṣpāya sūcipuṣpābhyām sūcipuṣpebhyaḥ
Ablativesūcipuṣpāt sūcipuṣpābhyām sūcipuṣpebhyaḥ
Genitivesūcipuṣpasya sūcipuṣpayoḥ sūcipuṣpāṇām
Locativesūcipuṣpe sūcipuṣpayoḥ sūcipuṣpeṣu

Compound sūcipuṣpa -

Adverb -sūcipuṣpam -sūcipuṣpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria