Declension table of ?sūcipattra

Deva

NeuterSingularDualPlural
Nominativesūcipattram sūcipattre sūcipattrāṇi
Vocativesūcipattra sūcipattre sūcipattrāṇi
Accusativesūcipattram sūcipattre sūcipattrāṇi
Instrumentalsūcipattreṇa sūcipattrābhyām sūcipattraiḥ
Dativesūcipattrāya sūcipattrābhyām sūcipattrebhyaḥ
Ablativesūcipattrāt sūcipattrābhyām sūcipattrebhyaḥ
Genitivesūcipattrasya sūcipattrayoḥ sūcipattrāṇām
Locativesūcipattre sūcipattrayoḥ sūcipattreṣu

Compound sūcipattra -

Adverb -sūcipattram -sūcipattrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria