Declension table of ?sūcin

Deva

NeuterSingularDualPlural
Nominativesūci sūcinī sūcīni
Vocativesūcin sūci sūcinī sūcīni
Accusativesūci sūcinī sūcīni
Instrumentalsūcinā sūcibhyām sūcibhiḥ
Dativesūcine sūcibhyām sūcibhyaḥ
Ablativesūcinaḥ sūcibhyām sūcibhyaḥ
Genitivesūcinaḥ sūcinoḥ sūcinām
Locativesūcini sūcinoḥ sūciṣu

Compound sūci -

Adverb -sūci

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria