Declension table of ?sūcin

Deva

MasculineSingularDualPlural
Nominativesūcī sūcinau sūcinaḥ
Vocativesūcin sūcinau sūcinaḥ
Accusativesūcinam sūcinau sūcinaḥ
Instrumentalsūcinā sūcibhyām sūcibhiḥ
Dativesūcine sūcibhyām sūcibhyaḥ
Ablativesūcinaḥ sūcibhyām sūcibhyaḥ
Genitivesūcinaḥ sūcinoḥ sūcinām
Locativesūcini sūcinoḥ sūciṣu

Compound sūci -

Adverb -sūci

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria