Declension table of ?sūcikābharaṇa

Deva

NeuterSingularDualPlural
Nominativesūcikābharaṇam sūcikābharaṇe sūcikābharaṇāni
Vocativesūcikābharaṇa sūcikābharaṇe sūcikābharaṇāni
Accusativesūcikābharaṇam sūcikābharaṇe sūcikābharaṇāni
Instrumentalsūcikābharaṇena sūcikābharaṇābhyām sūcikābharaṇaiḥ
Dativesūcikābharaṇāya sūcikābharaṇābhyām sūcikābharaṇebhyaḥ
Ablativesūcikābharaṇāt sūcikābharaṇābhyām sūcikābharaṇebhyaḥ
Genitivesūcikābharaṇasya sūcikābharaṇayoḥ sūcikābharaṇānām
Locativesūcikābharaṇe sūcikābharaṇayoḥ sūcikābharaṇeṣu

Compound sūcikābharaṇa -

Adverb -sūcikābharaṇam -sūcikābharaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria