Declension table of ?sūcīvaktra

Deva

MasculineSingularDualPlural
Nominativesūcīvaktraḥ sūcīvaktrau sūcīvaktrāḥ
Vocativesūcīvaktra sūcīvaktrau sūcīvaktrāḥ
Accusativesūcīvaktram sūcīvaktrau sūcīvaktrān
Instrumentalsūcīvaktreṇa sūcīvaktrābhyām sūcīvaktraiḥ sūcīvaktrebhiḥ
Dativesūcīvaktrāya sūcīvaktrābhyām sūcīvaktrebhyaḥ
Ablativesūcīvaktrāt sūcīvaktrābhyām sūcīvaktrebhyaḥ
Genitivesūcīvaktrasya sūcīvaktrayoḥ sūcīvaktrāṇām
Locativesūcīvaktre sūcīvaktrayoḥ sūcīvaktreṣu

Compound sūcīvaktra -

Adverb -sūcīvaktram -sūcīvaktrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria