Declension table of ?sūcītuṇḍa

Deva

MasculineSingularDualPlural
Nominativesūcītuṇḍaḥ sūcītuṇḍau sūcītuṇḍāḥ
Vocativesūcītuṇḍa sūcītuṇḍau sūcītuṇḍāḥ
Accusativesūcītuṇḍam sūcītuṇḍau sūcītuṇḍān
Instrumentalsūcītuṇḍena sūcītuṇḍābhyām sūcītuṇḍaiḥ sūcītuṇḍebhiḥ
Dativesūcītuṇḍāya sūcītuṇḍābhyām sūcītuṇḍebhyaḥ
Ablativesūcītuṇḍāt sūcītuṇḍābhyām sūcītuṇḍebhyaḥ
Genitivesūcītuṇḍasya sūcītuṇḍayoḥ sūcītuṇḍānām
Locativesūcītuṇḍe sūcītuṇḍayoḥ sūcītuṇḍeṣu

Compound sūcītuṇḍa -

Adverb -sūcītuṇḍam -sūcītuṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria