Declension table of ?sūcīmukhī

Deva

FeminineSingularDualPlural
Nominativesūcīmukhī sūcīmukhyau sūcīmukhyaḥ
Vocativesūcīmukhi sūcīmukhyau sūcīmukhyaḥ
Accusativesūcīmukhīm sūcīmukhyau sūcīmukhīḥ
Instrumentalsūcīmukhyā sūcīmukhībhyām sūcīmukhībhiḥ
Dativesūcīmukhyai sūcīmukhībhyām sūcīmukhībhyaḥ
Ablativesūcīmukhyāḥ sūcīmukhībhyām sūcīmukhībhyaḥ
Genitivesūcīmukhyāḥ sūcīmukhyoḥ sūcīmukhīnām
Locativesūcīmukhyām sūcīmukhyoḥ sūcīmukhīṣu

Compound sūcīmukhi - sūcīmukhī -

Adverb -sūcīmukhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria