Declension table of ?sūcīmukha

Deva

MasculineSingularDualPlural
Nominativesūcīmukhaḥ sūcīmukhau sūcīmukhāḥ
Vocativesūcīmukha sūcīmukhau sūcīmukhāḥ
Accusativesūcīmukham sūcīmukhau sūcīmukhān
Instrumentalsūcīmukhena sūcīmukhābhyām sūcīmukhaiḥ sūcīmukhebhiḥ
Dativesūcīmukhāya sūcīmukhābhyām sūcīmukhebhyaḥ
Ablativesūcīmukhāt sūcīmukhābhyām sūcīmukhebhyaḥ
Genitivesūcīmukhasya sūcīmukhayoḥ sūcīmukhānām
Locativesūcīmukhe sūcīmukhayoḥ sūcīmukheṣu

Compound sūcīmukha -

Adverb -sūcīmukham -sūcīmukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria