Declension table of ?sūcīkarman

Deva

NeuterSingularDualPlural
Nominativesūcīkarma sūcīkarmaṇī sūcīkarmāṇi
Vocativesūcīkarman sūcīkarma sūcīkarmaṇī sūcīkarmāṇi
Accusativesūcīkarma sūcīkarmaṇī sūcīkarmāṇi
Instrumentalsūcīkarmaṇā sūcīkarmabhyām sūcīkarmabhiḥ
Dativesūcīkarmaṇe sūcīkarmabhyām sūcīkarmabhyaḥ
Ablativesūcīkarmaṇaḥ sūcīkarmabhyām sūcīkarmabhyaḥ
Genitivesūcīkarmaṇaḥ sūcīkarmaṇoḥ sūcīkarmaṇām
Locativesūcīkarmaṇi sūcīkarmaṇoḥ sūcīkarmasu

Compound sūcīkarma -

Adverb -sūcīkarma -sūcīkarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria