Declension table of ?sūcīkapiśā

Deva

FeminineSingularDualPlural
Nominativesūcīkapiśā sūcīkapiśe sūcīkapiśāḥ
Vocativesūcīkapiśe sūcīkapiśe sūcīkapiśāḥ
Accusativesūcīkapiśām sūcīkapiśe sūcīkapiśāḥ
Instrumentalsūcīkapiśayā sūcīkapiśābhyām sūcīkapiśābhiḥ
Dativesūcīkapiśāyai sūcīkapiśābhyām sūcīkapiśābhyaḥ
Ablativesūcīkapiśāyāḥ sūcīkapiśābhyām sūcīkapiśābhyaḥ
Genitivesūcīkapiśāyāḥ sūcīkapiśayoḥ sūcīkapiśānām
Locativesūcīkapiśāyām sūcīkapiśayoḥ sūcīkapiśāsu

Adverb -sūcīkapiśam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria