Declension table of ?sūcīkapiśa

Deva

NeuterSingularDualPlural
Nominativesūcīkapiśam sūcīkapiśe sūcīkapiśāni
Vocativesūcīkapiśa sūcīkapiśe sūcīkapiśāni
Accusativesūcīkapiśam sūcīkapiśe sūcīkapiśāni
Instrumentalsūcīkapiśena sūcīkapiśābhyām sūcīkapiśaiḥ
Dativesūcīkapiśāya sūcīkapiśābhyām sūcīkapiśebhyaḥ
Ablativesūcīkapiśāt sūcīkapiśābhyām sūcīkapiśebhyaḥ
Genitivesūcīkapiśasya sūcīkapiśayoḥ sūcīkapiśānām
Locativesūcīkapiśe sūcīkapiśayoḥ sūcīkapiśeṣu

Compound sūcīkapiśa -

Adverb -sūcīkapiśam -sūcīkapiśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria