Declension table of ?sūcīkaṭāhanyāya

Deva

MasculineSingularDualPlural
Nominativesūcīkaṭāhanyāyaḥ sūcīkaṭāhanyāyau sūcīkaṭāhanyāyāḥ
Vocativesūcīkaṭāhanyāya sūcīkaṭāhanyāyau sūcīkaṭāhanyāyāḥ
Accusativesūcīkaṭāhanyāyam sūcīkaṭāhanyāyau sūcīkaṭāhanyāyān
Instrumentalsūcīkaṭāhanyāyena sūcīkaṭāhanyāyābhyām sūcīkaṭāhanyāyaiḥ sūcīkaṭāhanyāyebhiḥ
Dativesūcīkaṭāhanyāyāya sūcīkaṭāhanyāyābhyām sūcīkaṭāhanyāyebhyaḥ
Ablativesūcīkaṭāhanyāyāt sūcīkaṭāhanyāyābhyām sūcīkaṭāhanyāyebhyaḥ
Genitivesūcīkaṭāhanyāyasya sūcīkaṭāhanyāyayoḥ sūcīkaṭāhanyāyānām
Locativesūcīkaṭāhanyāye sūcīkaṭāhanyāyayoḥ sūcīkaṭāhanyāyeṣu

Compound sūcīkaṭāhanyāya -

Adverb -sūcīkaṭāhanyāyam -sūcīkaṭāhanyāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria