Declension table of ?sūcīka

Deva

MasculineSingularDualPlural
Nominativesūcīkaḥ sūcīkau sūcīkāḥ
Vocativesūcīka sūcīkau sūcīkāḥ
Accusativesūcīkam sūcīkau sūcīkān
Instrumentalsūcīkena sūcīkābhyām sūcīkaiḥ sūcīkebhiḥ
Dativesūcīkāya sūcīkābhyām sūcīkebhyaḥ
Ablativesūcīkāt sūcīkābhyām sūcīkebhyaḥ
Genitivesūcīkasya sūcīkayoḥ sūcīkānām
Locativesūcīke sūcīkayoḥ sūcīkeṣu

Compound sūcīka -

Adverb -sūcīkam -sūcīkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria