Declension table of ?sūcibhinnā

Deva

FeminineSingularDualPlural
Nominativesūcibhinnā sūcibhinne sūcibhinnāḥ
Vocativesūcibhinne sūcibhinne sūcibhinnāḥ
Accusativesūcibhinnām sūcibhinne sūcibhinnāḥ
Instrumentalsūcibhinnayā sūcibhinnābhyām sūcibhinnābhiḥ
Dativesūcibhinnāyai sūcibhinnābhyām sūcibhinnābhyaḥ
Ablativesūcibhinnāyāḥ sūcibhinnābhyām sūcibhinnābhyaḥ
Genitivesūcibhinnāyāḥ sūcibhinnayoḥ sūcibhinnānām
Locativesūcibhinnāyām sūcibhinnayoḥ sūcibhinnāsu

Adverb -sūcibhinnam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria