Declension table of ?sūcibhinna

Deva

NeuterSingularDualPlural
Nominativesūcibhinnam sūcibhinne sūcibhinnāni
Vocativesūcibhinna sūcibhinne sūcibhinnāni
Accusativesūcibhinnam sūcibhinne sūcibhinnāni
Instrumentalsūcibhinnena sūcibhinnābhyām sūcibhinnaiḥ
Dativesūcibhinnāya sūcibhinnābhyām sūcibhinnebhyaḥ
Ablativesūcibhinnāt sūcibhinnābhyām sūcibhinnebhyaḥ
Genitivesūcibhinnasya sūcibhinnayoḥ sūcibhinnānām
Locativesūcibhinne sūcibhinnayoḥ sūcibhinneṣu

Compound sūcibhinna -

Adverb -sūcibhinnam -sūcibhinnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria