Declension table of ?sūcibhinna

Deva

MasculineSingularDualPlural
Nominativesūcibhinnaḥ sūcibhinnau sūcibhinnāḥ
Vocativesūcibhinna sūcibhinnau sūcibhinnāḥ
Accusativesūcibhinnam sūcibhinnau sūcibhinnān
Instrumentalsūcibhinnena sūcibhinnābhyām sūcibhinnaiḥ sūcibhinnebhiḥ
Dativesūcibhinnāya sūcibhinnābhyām sūcibhinnebhyaḥ
Ablativesūcibhinnāt sūcibhinnābhyām sūcibhinnebhyaḥ
Genitivesūcibhinnasya sūcibhinnayoḥ sūcibhinnānām
Locativesūcibhinne sūcibhinnayoḥ sūcibhinneṣu

Compound sūcibhinna -

Adverb -sūcibhinnam -sūcibhinnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria