Declension table of ?sūcibhedyā

Deva

FeminineSingularDualPlural
Nominativesūcibhedyā sūcibhedye sūcibhedyāḥ
Vocativesūcibhedye sūcibhedye sūcibhedyāḥ
Accusativesūcibhedyām sūcibhedye sūcibhedyāḥ
Instrumentalsūcibhedyayā sūcibhedyābhyām sūcibhedyābhiḥ
Dativesūcibhedyāyai sūcibhedyābhyām sūcibhedyābhyaḥ
Ablativesūcibhedyāyāḥ sūcibhedyābhyām sūcibhedyābhyaḥ
Genitivesūcibhedyāyāḥ sūcibhedyayoḥ sūcibhedyānām
Locativesūcibhedyāyām sūcibhedyayoḥ sūcibhedyāsu

Adverb -sūcibhedyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria