Declension table of ?sūcibhedya

Deva

MasculineSingularDualPlural
Nominativesūcibhedyaḥ sūcibhedyau sūcibhedyāḥ
Vocativesūcibhedya sūcibhedyau sūcibhedyāḥ
Accusativesūcibhedyam sūcibhedyau sūcibhedyān
Instrumentalsūcibhedyena sūcibhedyābhyām sūcibhedyaiḥ sūcibhedyebhiḥ
Dativesūcibhedyāya sūcibhedyābhyām sūcibhedyebhyaḥ
Ablativesūcibhedyāt sūcibhedyābhyām sūcibhedyebhyaḥ
Genitivesūcibhedyasya sūcibhedyayoḥ sūcibhedyānām
Locativesūcibhedye sūcibhedyayoḥ sūcibhedyeṣu

Compound sūcibhedya -

Adverb -sūcibhedyam -sūcibhedyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria