Declension table of ?sūcchrita

Deva

NeuterSingularDualPlural
Nominativesūcchritam sūcchrite sūcchritāni
Vocativesūcchrita sūcchrite sūcchritāni
Accusativesūcchritam sūcchrite sūcchritāni
Instrumentalsūcchritena sūcchritābhyām sūcchritaiḥ
Dativesūcchritāya sūcchritābhyām sūcchritebhyaḥ
Ablativesūcchritāt sūcchritābhyām sūcchritebhyaḥ
Genitivesūcchritasya sūcchritayoḥ sūcchritānām
Locativesūcchrite sūcchritayoḥ sūcchriteṣu

Compound sūcchrita -

Adverb -sūcchritam -sūcchritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria