Declension table of ?sūcchrita

Deva

MasculineSingularDualPlural
Nominativesūcchritaḥ sūcchritau sūcchritāḥ
Vocativesūcchrita sūcchritau sūcchritāḥ
Accusativesūcchritam sūcchritau sūcchritān
Instrumentalsūcchritena sūcchritābhyām sūcchritaiḥ sūcchritebhiḥ
Dativesūcchritāya sūcchritābhyām sūcchritebhyaḥ
Ablativesūcchritāt sūcchritābhyām sūcchritebhyaḥ
Genitivesūcchritasya sūcchritayoḥ sūcchritānām
Locativesūcchrite sūcchritayoḥ sūcchriteṣu

Compound sūcchrita -

Adverb -sūcchritam -sūcchritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria