Declension table of ?sūbharva

Deva

NeuterSingularDualPlural
Nominativesūbharvam sūbharve sūbharvāṇi
Vocativesūbharva sūbharve sūbharvāṇi
Accusativesūbharvam sūbharve sūbharvāṇi
Instrumentalsūbharveṇa sūbharvābhyām sūbharvaiḥ
Dativesūbharvāya sūbharvābhyām sūbharvebhyaḥ
Ablativesūbharvāt sūbharvābhyām sūbharvebhyaḥ
Genitivesūbharvasya sūbharvayoḥ sūbharvāṇām
Locativesūbharve sūbharvayoḥ sūbharveṣu

Compound sūbharva -

Adverb -sūbharvam -sūbharvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria