Declension table of ?sūṣuvāṇa

Deva

MasculineSingularDualPlural
Nominativesūṣuvāṇaḥ sūṣuvāṇau sūṣuvāṇāḥ
Vocativesūṣuvāṇa sūṣuvāṇau sūṣuvāṇāḥ
Accusativesūṣuvāṇam sūṣuvāṇau sūṣuvāṇān
Instrumentalsūṣuvāṇena sūṣuvāṇābhyām sūṣuvāṇaiḥ sūṣuvāṇebhiḥ
Dativesūṣuvāṇāya sūṣuvāṇābhyām sūṣuvāṇebhyaḥ
Ablativesūṣuvāṇāt sūṣuvāṇābhyām sūṣuvāṇebhyaḥ
Genitivesūṣuvāṇasya sūṣuvāṇayoḥ sūṣuvāṇānām
Locativesūṣuvāṇe sūṣuvāṇayoḥ sūṣuvāṇeṣu

Compound sūṣuvāṇa -

Adverb -sūṣuvāṇam -sūṣuvāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria