Declension table of ?sūṣaṇā

Deva

FeminineSingularDualPlural
Nominativesūṣaṇā sūṣaṇe sūṣaṇāḥ
Vocativesūṣaṇe sūṣaṇe sūṣaṇāḥ
Accusativesūṣaṇām sūṣaṇe sūṣaṇāḥ
Instrumentalsūṣaṇayā sūṣaṇābhyām sūṣaṇābhiḥ
Dativesūṣaṇāyai sūṣaṇābhyām sūṣaṇābhyaḥ
Ablativesūṣaṇāyāḥ sūṣaṇābhyām sūṣaṇābhyaḥ
Genitivesūṣaṇāyāḥ sūṣaṇayoḥ sūṣaṇānām
Locativesūṣaṇāyām sūṣaṇayoḥ sūṣaṇāsu

Adverb -sūṣaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria