Declension table of ?sutyaja

Deva

NeuterSingularDualPlural
Nominativesutyajam sutyaje sutyajāni
Vocativesutyaja sutyaje sutyajāni
Accusativesutyajam sutyaje sutyajāni
Instrumentalsutyajena sutyajābhyām sutyajaiḥ
Dativesutyajāya sutyajābhyām sutyajebhyaḥ
Ablativesutyajāt sutyajābhyām sutyajebhyaḥ
Genitivesutyajasya sutyajayoḥ sutyajānām
Locativesutyaje sutyajayoḥ sutyajeṣu

Compound sutyaja -

Adverb -sutyajam -sutyajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria