Declension table of ?sutyaja

Deva

MasculineSingularDualPlural
Nominativesutyajaḥ sutyajau sutyajāḥ
Vocativesutyaja sutyajau sutyajāḥ
Accusativesutyajam sutyajau sutyajān
Instrumentalsutyajena sutyajābhyām sutyajaiḥ sutyajebhiḥ
Dativesutyajāya sutyajābhyām sutyajebhyaḥ
Ablativesutyajāt sutyajābhyām sutyajebhyaḥ
Genitivesutyajasya sutyajayoḥ sutyajānām
Locativesutyaje sutyajayoḥ sutyajeṣu

Compound sutyaja -

Adverb -sutyajam -sutyajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria