Declension table of ?sutyākālīnatva

Deva

NeuterSingularDualPlural
Nominativesutyākālīnatvam sutyākālīnatve sutyākālīnatvāni
Vocativesutyākālīnatva sutyākālīnatve sutyākālīnatvāni
Accusativesutyākālīnatvam sutyākālīnatve sutyākālīnatvāni
Instrumentalsutyākālīnatvena sutyākālīnatvābhyām sutyākālīnatvaiḥ
Dativesutyākālīnatvāya sutyākālīnatvābhyām sutyākālīnatvebhyaḥ
Ablativesutyākālīnatvāt sutyākālīnatvābhyām sutyākālīnatvebhyaḥ
Genitivesutyākālīnatvasya sutyākālīnatvayoḥ sutyākālīnatvānām
Locativesutyākālīnatve sutyākālīnatvayoḥ sutyākālīnatveṣu

Compound sutyākālīnatva -

Adverb -sutyākālīnatvam -sutyākālīnatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria