Declension table of sutya

Deva

NeuterSingularDualPlural
Nominativesutyam sutye sutyāni
Vocativesutya sutye sutyāni
Accusativesutyam sutye sutyāni
Instrumentalsutyena sutyābhyām sutyaiḥ
Dativesutyāya sutyābhyām sutyebhyaḥ
Ablativesutyāt sutyābhyām sutyebhyaḥ
Genitivesutyasya sutyayoḥ sutyānām
Locativesutye sutyayoḥ sutyeṣu

Compound sutya -

Adverb -sutyam -sutyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria