Declension table of ?sutvac

Deva

MasculineSingularDualPlural
Nominativesutvaṅ sutvañcau sutvañcaḥ
Vocativesutvaṅ sutvañcau sutvañcaḥ
Accusativesutvañcam sutvañcau sutūcaḥ
Instrumentalsutūcā sutvagbhyām sutvagbhiḥ
Dativesutūce sutvagbhyām sutvagbhyaḥ
Ablativesutūcaḥ sutvagbhyām sutvagbhyaḥ
Genitivesutūcaḥ sutūcoḥ sutūcām
Locativesutūci sutūcoḥ sutvakṣu

Compound sutvak -

Adverb -sutvaṅ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria