Declension table of ?sutūlī

Deva

FeminineSingularDualPlural
Nominativesutūlī sutūlyau sutūlyaḥ
Vocativesutūli sutūlyau sutūlyaḥ
Accusativesutūlīm sutūlyau sutūlīḥ
Instrumentalsutūlyā sutūlībhyām sutūlībhiḥ
Dativesutūlyai sutūlībhyām sutūlībhyaḥ
Ablativesutūlyāḥ sutūlībhyām sutūlībhyaḥ
Genitivesutūlyāḥ sutūlyoḥ sutūlīnām
Locativesutūlyām sutūlyoḥ sutūlīṣu

Compound sutūli - sutūlī -

Adverb -sutūli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria