Declension table of ?sutumulā

Deva

FeminineSingularDualPlural
Nominativesutumulā sutumule sutumulāḥ
Vocativesutumule sutumule sutumulāḥ
Accusativesutumulām sutumule sutumulāḥ
Instrumentalsutumulayā sutumulābhyām sutumulābhiḥ
Dativesutumulāyai sutumulābhyām sutumulābhyaḥ
Ablativesutumulāyāḥ sutumulābhyām sutumulābhyaḥ
Genitivesutumulāyāḥ sutumulayoḥ sutumulānām
Locativesutumulāyām sutumulayoḥ sutumulāsu

Adverb -sutumulam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria