Declension table of ?sutuka

Deva

NeuterSingularDualPlural
Nominativesutukam sutuke sutukāni
Vocativesutuka sutuke sutukāni
Accusativesutukam sutuke sutukāni
Instrumentalsutukena sutukābhyām sutukaiḥ
Dativesutukāya sutukābhyām sutukebhyaḥ
Ablativesutukāt sutukābhyām sutukebhyaḥ
Genitivesutukasya sutukayoḥ sutukānām
Locativesutuke sutukayoḥ sutukeṣu

Compound sutuka -

Adverb -sutukam -sutukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria