Declension table of ?sutuṅga

Deva

MasculineSingularDualPlural
Nominativesutuṅgaḥ sutuṅgau sutuṅgāḥ
Vocativesutuṅga sutuṅgau sutuṅgāḥ
Accusativesutuṅgam sutuṅgau sutuṅgān
Instrumentalsutuṅgena sutuṅgābhyām sutuṅgaiḥ sutuṅgebhiḥ
Dativesutuṅgāya sutuṅgābhyām sutuṅgebhyaḥ
Ablativesutuṅgāt sutuṅgābhyām sutuṅgebhyaḥ
Genitivesutuṅgasya sutuṅgayoḥ sutuṅgānām
Locativesutuṅge sutuṅgayoḥ sutuṅgeṣu

Compound sutuṅga -

Adverb -sutuṅgam -sutuṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria