Declension table of ?sutuṣā

Deva

FeminineSingularDualPlural
Nominativesutuṣā sutuṣe sutuṣāḥ
Vocativesutuṣe sutuṣe sutuṣāḥ
Accusativesutuṣām sutuṣe sutuṣāḥ
Instrumentalsutuṣayā sutuṣābhyām sutuṣābhiḥ
Dativesutuṣāyai sutuṣābhyām sutuṣābhyaḥ
Ablativesutuṣāyāḥ sutuṣābhyām sutuṣābhyaḥ
Genitivesutuṣāyāḥ sutuṣayoḥ sutuṣāṇām
Locativesutuṣāyām sutuṣayoḥ sutuṣāsu

Adverb -sutuṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria