Declension table of ?sutuṣṭa

Deva

NeuterSingularDualPlural
Nominativesutuṣṭam sutuṣṭe sutuṣṭāni
Vocativesutuṣṭa sutuṣṭe sutuṣṭāni
Accusativesutuṣṭam sutuṣṭe sutuṣṭāni
Instrumentalsutuṣṭena sutuṣṭābhyām sutuṣṭaiḥ
Dativesutuṣṭāya sutuṣṭābhyām sutuṣṭebhyaḥ
Ablativesutuṣṭāt sutuṣṭābhyām sutuṣṭebhyaḥ
Genitivesutuṣṭasya sutuṣṭayoḥ sutuṣṭānām
Locativesutuṣṭe sutuṣṭayoḥ sutuṣṭeṣu

Compound sutuṣṭa -

Adverb -sutuṣṭam -sutuṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria