Declension table of ?sutsaru

Deva

NeuterSingularDualPlural
Nominativesutsaru sutsaruṇī sutsarūṇi
Vocativesutsaru sutsaruṇī sutsarūṇi
Accusativesutsaru sutsaruṇī sutsarūṇi
Instrumentalsutsaruṇā sutsarubhyām sutsarubhiḥ
Dativesutsaruṇe sutsarubhyām sutsarubhyaḥ
Ablativesutsaruṇaḥ sutsarubhyām sutsarubhyaḥ
Genitivesutsaruṇaḥ sutsaruṇoḥ sutsarūṇām
Locativesutsaruṇi sutsaruṇoḥ sutsaruṣu

Compound sutsaru -

Adverb -sutsaru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria