Declension table of ?sutrāvan

Deva

NeuterSingularDualPlural
Nominativesutrāva sutrāvṇī sutrāvaṇī sutrāvāṇi
Vocativesutrāvan sutrāva sutrāvṇī sutrāvaṇī sutrāvāṇi
Accusativesutrāva sutrāvṇī sutrāvaṇī sutrāvāṇi
Instrumentalsutrāvṇā sutrāvabhyām sutrāvabhiḥ
Dativesutrāvṇe sutrāvabhyām sutrāvabhyaḥ
Ablativesutrāvṇaḥ sutrāvabhyām sutrāvabhyaḥ
Genitivesutrāvṇaḥ sutrāvṇoḥ sutrāvṇām
Locativesutrāvṇi sutrāvaṇi sutrāvṇoḥ sutrāvasu

Compound sutrāva -

Adverb -sutrāva -sutrāvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria