Declension table of ?sutrāvan

Deva

MasculineSingularDualPlural
Nominativesutrāvā sutrāvāṇau sutrāvāṇaḥ
Vocativesutrāvan sutrāvāṇau sutrāvāṇaḥ
Accusativesutrāvāṇam sutrāvāṇau sutrāvṇaḥ
Instrumentalsutrāvṇā sutrāvabhyām sutrāvabhiḥ
Dativesutrāvṇe sutrāvabhyām sutrāvabhyaḥ
Ablativesutrāvṇaḥ sutrāvabhyām sutrāvabhyaḥ
Genitivesutrāvṇaḥ sutrāvṇoḥ sutrāvṇām
Locativesutrāvṇi sutrāvaṇi sutrāvṇoḥ sutrāvasu

Compound sutrāva -

Adverb -sutrāvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria