Declension table of ?sutrātā

Deva

FeminineSingularDualPlural
Nominativesutrātā sutrāte sutrātāḥ
Vocativesutrāte sutrāte sutrātāḥ
Accusativesutrātām sutrāte sutrātāḥ
Instrumentalsutrātayā sutrātābhyām sutrātābhiḥ
Dativesutrātāyai sutrātābhyām sutrātābhyaḥ
Ablativesutrātāyāḥ sutrātābhyām sutrātābhyaḥ
Genitivesutrātāyāḥ sutrātayoḥ sutrātānām
Locativesutrātāyām sutrātayoḥ sutrātāsu

Adverb -sutrātam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria