Declension table of ?sutrāta

Deva

NeuterSingularDualPlural
Nominativesutrātam sutrāte sutrātāni
Vocativesutrāta sutrāte sutrātāni
Accusativesutrātam sutrāte sutrātāni
Instrumentalsutrātena sutrātābhyām sutrātaiḥ
Dativesutrātāya sutrātābhyām sutrātebhyaḥ
Ablativesutrātāt sutrātābhyām sutrātebhyaḥ
Genitivesutrātasya sutrātayoḥ sutrātānām
Locativesutrāte sutrātayoḥ sutrāteṣu

Compound sutrāta -

Adverb -sutrātam -sutrātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria