Declension table of sutrāman

Deva

NeuterSingularDualPlural
Nominativesutrāma sutrāmṇī sutrāmāṇi
Vocativesutrāman sutrāma sutrāmṇī sutrāmāṇi
Accusativesutrāma sutrāmṇī sutrāmāṇi
Instrumentalsutrāmṇā sutrāmabhyām sutrāmabhiḥ
Dativesutrāmṇe sutrāmabhyām sutrāmabhyaḥ
Ablativesutrāmṇaḥ sutrāmabhyām sutrāmabhyaḥ
Genitivesutrāmṇaḥ sutrāmṇoḥ sutrāmṇām
Locativesutrāmṇi sutrāmaṇi sutrāmṇoḥ sutrāmasu

Compound sutrāma -

Adverb -sutrāma -sutrāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria