Declension table of ?sutoya

Deva

MasculineSingularDualPlural
Nominativesutoyaḥ sutoyau sutoyāḥ
Vocativesutoya sutoyau sutoyāḥ
Accusativesutoyam sutoyau sutoyān
Instrumentalsutoyena sutoyābhyām sutoyaiḥ sutoyebhiḥ
Dativesutoyāya sutoyābhyām sutoyebhyaḥ
Ablativesutoyāt sutoyābhyām sutoyebhyaḥ
Genitivesutoyasya sutoyayoḥ sutoyānām
Locativesutoye sutoyayoḥ sutoyeṣu

Compound sutoya -

Adverb -sutoyam -sutoyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria