Declension table of ?sutotpatti

Deva

FeminineSingularDualPlural
Nominativesutotpattiḥ sutotpattī sutotpattayaḥ
Vocativesutotpatte sutotpattī sutotpattayaḥ
Accusativesutotpattim sutotpattī sutotpattīḥ
Instrumentalsutotpattyā sutotpattibhyām sutotpattibhiḥ
Dativesutotpattyai sutotpattaye sutotpattibhyām sutotpattibhyaḥ
Ablativesutotpattyāḥ sutotpatteḥ sutotpattibhyām sutotpattibhyaḥ
Genitivesutotpattyāḥ sutotpatteḥ sutotpattyoḥ sutotpattīnām
Locativesutotpattyām sutotpattau sutotpattyoḥ sutotpattiṣu

Compound sutotpatti -

Adverb -sutotpatti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria