Declension table of ?sutoṣaṇa

Deva

NeuterSingularDualPlural
Nominativesutoṣaṇam sutoṣaṇe sutoṣaṇāni
Vocativesutoṣaṇa sutoṣaṇe sutoṣaṇāni
Accusativesutoṣaṇam sutoṣaṇe sutoṣaṇāni
Instrumentalsutoṣaṇena sutoṣaṇābhyām sutoṣaṇaiḥ
Dativesutoṣaṇāya sutoṣaṇābhyām sutoṣaṇebhyaḥ
Ablativesutoṣaṇāt sutoṣaṇābhyām sutoṣaṇebhyaḥ
Genitivesutoṣaṇasya sutoṣaṇayoḥ sutoṣaṇānām
Locativesutoṣaṇe sutoṣaṇayoḥ sutoṣaṇeṣu

Compound sutoṣaṇa -

Adverb -sutoṣaṇam -sutoṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria