Declension table of ?sutoṣaṇa

Deva

MasculineSingularDualPlural
Nominativesutoṣaṇaḥ sutoṣaṇau sutoṣaṇāḥ
Vocativesutoṣaṇa sutoṣaṇau sutoṣaṇāḥ
Accusativesutoṣaṇam sutoṣaṇau sutoṣaṇān
Instrumentalsutoṣaṇena sutoṣaṇābhyām sutoṣaṇaiḥ sutoṣaṇebhiḥ
Dativesutoṣaṇāya sutoṣaṇābhyām sutoṣaṇebhyaḥ
Ablativesutoṣaṇāt sutoṣaṇābhyām sutoṣaṇebhyaḥ
Genitivesutoṣaṇasya sutoṣaṇayoḥ sutoṣaṇānām
Locativesutoṣaṇe sutoṣaṇayoḥ sutoṣaṇeṣu

Compound sutoṣaṇa -

Adverb -sutoṣaṇam -sutoṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria