Declension table of ?sutoṣa

Deva

NeuterSingularDualPlural
Nominativesutoṣam sutoṣe sutoṣāṇi
Vocativesutoṣa sutoṣe sutoṣāṇi
Accusativesutoṣam sutoṣe sutoṣāṇi
Instrumentalsutoṣeṇa sutoṣābhyām sutoṣaiḥ
Dativesutoṣāya sutoṣābhyām sutoṣebhyaḥ
Ablativesutoṣāt sutoṣābhyām sutoṣebhyaḥ
Genitivesutoṣasya sutoṣayoḥ sutoṣāṇām
Locativesutoṣe sutoṣayoḥ sutoṣeṣu

Compound sutoṣa -

Adverb -sutoṣam -sutoṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria