Declension table of ?sutoṣa

Deva

MasculineSingularDualPlural
Nominativesutoṣaḥ sutoṣau sutoṣāḥ
Vocativesutoṣa sutoṣau sutoṣāḥ
Accusativesutoṣam sutoṣau sutoṣān
Instrumentalsutoṣeṇa sutoṣābhyām sutoṣaiḥ sutoṣebhiḥ
Dativesutoṣāya sutoṣābhyām sutoṣebhyaḥ
Ablativesutoṣāt sutoṣābhyām sutoṣebhyaḥ
Genitivesutoṣasya sutoṣayoḥ sutoṣāṇām
Locativesutoṣe sutoṣayoḥ sutoṣeṣu

Compound sutoṣa -

Adverb -sutoṣam -sutoṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria