Declension table of ?sutiktā

Deva

FeminineSingularDualPlural
Nominativesutiktā sutikte sutiktāḥ
Vocativesutikte sutikte sutiktāḥ
Accusativesutiktām sutikte sutiktāḥ
Instrumentalsutiktayā sutiktābhyām sutiktābhiḥ
Dativesutiktāyai sutiktābhyām sutiktābhyaḥ
Ablativesutiktāyāḥ sutiktābhyām sutiktābhyaḥ
Genitivesutiktāyāḥ sutiktayoḥ sutiktānām
Locativesutiktāyām sutiktayoḥ sutiktāsu

Adverb -sutiktam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria