Declension table of ?sutikta

Deva

NeuterSingularDualPlural
Nominativesutiktam sutikte sutiktāni
Vocativesutikta sutikte sutiktāni
Accusativesutiktam sutikte sutiktāni
Instrumentalsutiktena sutiktābhyām sutiktaiḥ
Dativesutiktāya sutiktābhyām sutiktebhyaḥ
Ablativesutiktāt sutiktābhyām sutiktebhyaḥ
Genitivesutiktasya sutiktayoḥ sutiktānām
Locativesutikte sutiktayoḥ sutikteṣu

Compound sutikta -

Adverb -sutiktam -sutiktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria